दुर्दिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दिन नपुं।

मेघाच्छन्नदिनम्

समानार्थक:दुर्दिन

1।3।12।1।4

वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम्. अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम्.।

सम्बन्धि1 : मेघः

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दिन¦ न॰ दुःष्टं दिनम् प्रा॰ स॰।

१ मेघाच्छन्ने

२ दिने अमरःदिनस्य प्रकाशकत्वेन मेघावरणेन तथात्वाभावात् तस्यदुष्टत्वम्।


३ घनान्धकारे

४ वृष्टौ च दुर्दिनं कवयोविदुः” साञ्जः।
“दिनस्य अहोरात्रपरत्वेन च रात्रे-रपि दुर्दिनशब्दवाच्यता। तत्र घनान्धकारे
“अनभि-ज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः” कुमा॰ वर्षणे
“द्विषां विषह्य काकुत्स्थः तत्र नाराचदुर्दिनम्”।
“न प्रसेहे निरुद्धार्कमधारावर्षदुर्दिनम्” रघुः

५ दुष्टेदिनमात्रे
“यदच्युतकथालापरसपीयूषवर्जितम्। तद्दिनंदुर्दिनं प्रोक्तं मेथाच्छन्नं न दुर्दिनम्” शब्दार्थचि॰ धृतम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दिन¦ n. (-नं)
1. A dark or cloudy day.
2. Rain, or cloudy and rainy weather. E. दुर् bad, vile, दिन a day. दुष्टं दिनम् प्रा० स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्दिन/ दुर्--दिन n. a rainy or cloudy day , bad weather Kaus3. 38 MBh. Ka1v.

दुर्दिन/ दुर्--दिन mfn. cloudy , rainy , dark MBh. viii , 4771 R. Hariv.

"https://sa.wiktionary.org/w/index.php?title=दुर्दिन&oldid=500292" इत्यस्माद् प्रतिप्राप्तम्