सामग्री पर जाएँ

दुर्धी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्धी/ दुर्--धी mfn. weak-minded , stupid , silly MBh. v , 4590 BhP. ii , 15 , 13

दुर्धी/ दुर्--धी mfn. having bad intentions , malignant Nir. x , 5 (See. दू-ढी).

"https://sa.wiktionary.org/w/index.php?title=दुर्धी&oldid=300971" इत्यस्माद् प्रतिप्राप्तम्