दुर्नय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्नय¦ पु॰ दुर + नी--अच्।

१ नीतिविरुद्धाचरणे दुश्चेष्टायां
“अम्बिके! तव पौत्रस्य दुर्नयात् किल भारताः। सानु-बन्धा विनङ्क्ष्यन्ति” भा॰ आ॰

१२

८ अ॰
“संचिन्त्य दुर्नयंघोरं सुतानां द्यूतजन्म यत्” भा॰ व॰

५१

० अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्नय/ दुर्--नय m. bad or imprudent conduct MBh. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्नय&oldid=300993" इत्यस्माद् प्रतिप्राप्तम्