दुर्निरीक्ष्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्निरीक्ष्य¦ mfn. (-क्ष्यः-क्ष्या-क्ष्यं) Hard to be looked at, as the sun, &c. E. दुर and निरीक्ष्य to be seen.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्निरीक्ष्य/ दुर्--निरी mfn. -ddifficult to be looked at or seen MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्निरीक्ष्य&oldid=301053" इत्यस्माद् प्रतिप्राप्तम्