दुर्बोध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बोध¦ त्रि॰ दुःखेन बुध्यते दुर् + बुध--कर्मणि खल्। बोद्धु-मशक्ये दुःखेन ज्ञेये
“अतिदुर्बोधगिरः शिरोमणेः” गदाधरः
“निसर्गदुर्बोधमबोधविक्लवाः” किरा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्बोध/ दुर्--बोध mfn. difficult to be understood , unfathomable R. iv , 17 , 6 BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्बोध&oldid=301245" इत्यस्माद् प्रतिप्राप्तम्