दुर्भग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्भग¦ त्रि॰ दुःस्थितो भगो भाग्यमस्य प्रा॰ ब॰। दुष्टभाग्यान्विते
“दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः” हरिवं॰

१२

६ अ॰पतिस्नेहशून्यायां (दुया) ख्यातायां

२ स्त्रियां स्त्री
“कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत” भा॰ आ॰

१६

९ अ॰। प्रियादिषु पाठात् एतस्मिन् परे पूर्वस्थितस्त्रीलिङ्ग-शब्दस्य कर्मधारये न पुंवद्भावः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्भग/ दुर्--भग mfn. " having a bad portion " , unfortunate , unlucky Sus3r. VarBr2S. Pan5c. BhP.

दुर्भग/ दुर्--भग mfn. disgusting. repugnant , ugly ( esp. a woman) AV. x , 1 , 10 MBh. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्भग&oldid=301284" इत्यस्माद् प्रतिप्राप्तम्