दुर्भ्रातृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्भ्रातृ¦ पु॰ दुष्टो भ्राता प्रा॰ म॰। दुष्टे भ्रातरि
“दुर्भ्रातु-स्तस्य चोग्रस्य राजन्! दुःशासनस्य च” भा॰ व॰

२७ अ॰तस्य भावः युवा॰ अण्। दौर्भ्रात्र तद्भावे न॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्भ्रातृ/ दुर्--भ्रातृ m. a bad brother MBh. iii , 996.

"https://sa.wiktionary.org/w/index.php?title=दुर्भ्रातृ&oldid=301425" इत्यस्माद् प्रतिप्राप्तम्