दुर्मति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मति¦ स्त्री दुष्टा मतिः। विवेकोत्पत्तिप्रतिबन्धकपापेन

१ म-लिनबुद्धौ
“निषीदन्नो अपदुर्मतिं जहि” यजु॰

११ ।

४७ ।
“देवीरपां मतिं दुर्मतिं बाधमानाः”

१७ ।

५४ दुःस्थिता मतिर्यस्य प्रा॰

६ ब॰।

२ तद्युक्ते त्रि॰
“न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम्” मनुः दुःस्था मति-रत्र प्रा॰

७ त॰। षष्टिवर्षमध्ये

३ वत्सरभेदे
“दुर्भिक्षं मध्यमंप्रोक्तं व्यवहारो न वर्त्तते। भवेद्वै मध्यमा वृष्टि-र्दुर्मतौ

५५ समुपस्थिते” ज्योति॰ त॰ भवि॰ पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मति¦ mfn. (-तिः-तिः-ति) Silly, ignorant, simple, a blockhead. E. दुर्, and मति mind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मति/ दुर्--मति f. bad disposition of mind , envy , hatred RV. VS. AV.

दुर्मति/ दुर्--मति f. false opinion or notions Ca1n2.

दुर्मति/ दुर्--मति mfn. weak-minded , silly , ignorant (rarely " malicious " , " wicked ")

दुर्मति/ दुर्--मति m. fool , blockhead (rarely " scoundrel " , " villain ") Mn. MBh. etc.

दुर्मति/ दुर्--मति m. N. of the 55th year of the cycle of Jupiter (lasting 60 years) Var. Su1ryas.

दुर्मति/ दुर्--मति m. of a demon Lalit.

दुर्मति/ दुर्--मति m. of a blockhead , भरत्.

"https://sa.wiktionary.org/w/index.php?title=दुर्मति&oldid=500300" इत्यस्माद् प्रतिप्राप्तम्