दुर्मनस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मनस् वि।

दुःखितमनः

समानार्थक:दुर्मनस्,विमनस्,अन्तर्मनस्

3।1।8।1।1

दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः। दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मनस्¦ mfn. (-नाः-नाः-नः) Sad, distressed, meditating or thinking sor- rowfully. E. दुर् distress, मनस् the mind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मनस्/ दुर्--मनस् n. bad disposition , perversity of mind R. ii , 31 , 20

दुर्मनस्/ दुर्--मनस् mfn. ([See. ?]) in bad or low spirits , sad , melancholy MBh. R. etc. (594173 -ताf. sadness Sch. )

दुर्मनस्/ दुर्--मनस् mfn. N. of a man(See. दौर्-मनसायन)

"https://sa.wiktionary.org/w/index.php?title=दुर्मनस्&oldid=301485" इत्यस्माद् प्रतिप्राप्तम्