दुर्मित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मित्र¦ पु॰ दुष्टं मित्रम् प्रा॰ स॰ अमित्रवत् पुंस्त्वम्। विरो-धिलक्षणया

१ अमित्रे शत्रौ। दुःस्थितं मित्रं यस्य।

२ दुष्टमित्रके त्रि॰।
“दुर्मित्रासः प्रकलविन् मिमानाः” ऋ॰

७ ।

१८ ।

१५ स्त्रियां टाप्। दुर्मित्राया अपत्यम् वाह्वा॰इञ्। दौर्मित्रि तदपत्ये पुंस्त्री॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मित्र/ दुर्--मित्र mfn. unfriendly

दुर्मित्र/ दुर्--मित्र m. N. of the author of RV. x , 105

दुर्मित्र/ दुर्--मित्र m. of a prince VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of पुष्पमिष्ट. भा. XII. 1. ३४.

"https://sa.wiktionary.org/w/index.php?title=दुर्मित्र&oldid=500301" इत्यस्माद् प्रतिप्राप्तम्