दुर्मेधस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मेधस्¦ mfn. (-धाः-धाः-धः) Of little or contemptible understanding, dull, stupid, ignorant, uninformed. E. दुर् bad, मेधस् understanding.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्मेधस्/ दुर्--मेधस् mfn. ( Pa1n2. 5-4 , 122 )dull-witted , stupid , ignorant MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्मेधस्&oldid=301671" इत्यस्माद् प्रतिप्राप्तम्