दुर्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्य mfn. belonging to the door or house RV.

दुर्य m. pl. a residence( cf. Lat. fores) ib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Durya, ‘belonging to the door or house,’ appears in several passages of the Saṃhitās[१] as a plural substantive denoting the ‘door-posts,’ or more generally ‘dwelling.’

  1. Masculine plural, Rv. i. 91, 19;
    x. 40, 12;
    Taittirīya Saṃhitā, i. 6, 3, 1;
    Vājasaneyi Saṃhitā, i. 11;
    feminine plural, Rv. iv. 1, 9. 18;
    2, 12;
    vii. 1, 11.
"https://sa.wiktionary.org/w/index.php?title=दुर्य&oldid=473653" इत्यस्माद् प्रतिप्राप्तम्