सामग्री पर जाएँ

दुर्योण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्योण¦ न॰ दुष्टा योनिः स्थानमस्त्यस्य अर्श॰ अच् संज्ञा-त्वात् णत्वम्। संग्रामे
“नि दुर्योण आवृणङ्मृध्रुवाचः” ऋ॰

५ ।

२९ ।

१०
“दुर्योणः संग्रामः” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्योण n. = दुरोणib.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Duryoṇa occurs a few times in the Rigveda[१] in the sense of ‘house.’

  1. i. 174, 7;
    v. 29, 10;
    32, 8.
"https://sa.wiktionary.org/w/index.php?title=दुर्योण&oldid=473654" इत्यस्माद् प्रतिप्राप्तम्