दुर्योध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्योध¦ पु॰ दुःखेन युध्यतेऽसौ दुर् + युध--कर्मणि खल्। दुःखेन योधनीये।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्योध/ दुर्--योध mfn. -ddifficult to be conquered Vop.

"https://sa.wiktionary.org/w/index.php?title=दुर्योध&oldid=301750" इत्यस्माद् प्रतिप्राप्तम्