दुर्लभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्लभः, त्रि, (दुर्दुःखेन लभ्यते इति । दुर् + लभ + “ईषद्दुःसुष्विति ।” ३ । ३ । १२६ । इति खल् ।) दुष्प्रापः । इति मेदिनी । भे, १६ ॥ यथा, -- “दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेमकृत् सुतः । दुर्लभा सदृशी भार्य्या दुर्लभः स्वजनः प्रियः ॥” इति चाणक्ये । ५४ ॥ अतिप्रशस्तः । इति शब्दरत्नावली ॥ “सर्व्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । हरिद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥” इति कूर्म्मपुराणम् ॥ प्रियः । इति हेमचन्द्रः ॥

दुर्लभः, पुं, (दुर् + लभ + खल् ।) कच्चुरः । इति मेदिनी । भे, १६ ॥ कर्च्चूरः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ९६ । “दुर्ल्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥” “दुर्ल्लभतया दुर्ल्लभः । ‘जन्मान्तरसहस्रेषु तपोदानसमाधिभिः । नराणां क्षीणपापानां कृष्णभक्तिः प्रजायते ।’ इति वचनात् भक्त्या लभ्य इति भगवद्बचनाच्च ।” इति तत्र शाङ्करभाष्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्लभ¦ त्रि॰ दुःखेन लभ्यते दुर् + लभ--कर्मणि खल्।

१ लब्धुम-शक्ये कृच्छ्रेण लभ्ये

२ दुष्प्राप्ये मेदि॰

३ अतिप्रशस्तेशब्दर॰

४ प्रिये हेमच॰।
“नरत्वं दुर्लभं लोके विद्या तत्रसुदुर्लभा” सा॰ द॰
“अप्रियस्य च पय्यस्य वक्त्रा श्रीताच दुर्लभः” रामा॰
“दुर्लभं प्राकृतं वाक्यं दुर्लभः क्षेम-कृत् सुतः। दुर्लमा सदृशी भार्या दुर्लभः स्वजनःप्रियः” चाणक्य॰

५ कच्चूरे पु॰ मेदि॰

६ कर्चूरे पु॰राजनि॰

७ दुरालमायां

८ श्वेतकण्टकार्याञ्च स्त्री रा-जनि॰।

९ विष्णौ पु॰
“दुर्लभो दुर्जयो दुर्गः” विष्णुसं॰।
“दुर्लभया भक्त्या लभ्यत इति दुर्लभः
“जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः। नराणांक्षीणपापानां कृष्णे भक्तिः प्रजायतेः” इति व्यास-वचनात्
“भक्त्या लभ्यस्त्वनन्ययेति” भगद्वचनात् भा॰
“आ-मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम्” मनुः।
“मत्परं दुर्लभं मत्वा नूनमावर्जितं मया” रघुः
“कुसु-मायुधपत्नि! दुर्लभस्तव भर्त्ता न चिराद् भविष्यति” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्लभ¦ mfn. (-भः-भा-भं)
1. Difficult of attainment.
2. Excellent, eminent.
3. Dear, beloved. m. (-भः) A plant, (a sort of Hedysarum:) see

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्लभ/ दुर्--लभ mfn. -ddifficult to be obtained or found , hard , scarce , rare( comp. -तर) Mn. MBh. Ka1v. etc.

दुर्लभ/ दुर्--लभ mfn. hard to be (with inf. MBh. iii , 1728 )

दुर्लभ/ दुर्--लभ mfn. extraordinary , eminent L.

दुर्लभ/ दुर्--लभ mfn. dear , beloved (also -क) Ka1ran2d2.

दुर्लभ/ दुर्--लभ m. Curcuma Amhaldi or Zerumbet L.

दुर्लभ/ दुर्--लभ m. N. of a man Cat.

"https://sa.wiktionary.org/w/index.php?title=दुर्लभ&oldid=500303" इत्यस्माद् प्रतिप्राप्तम्