दुर्वच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वच¦ त्रि॰ दुःखेन उच्यते दुर् + वच--कर्म्मणि खल्। दुःखेनकथनीये वक्तुमशक्ये।
“अपि वागधिपस्य दुर्वचं वचनंतद्विदधीत विस्मयम्” किरा॰। खलर्थयोगे कर्त्तरि षष्ठ्यानिषेधेन सम्बन्धविवक्षयाऽत्र षष्ठी” सौभराजमुपेत्याऽह-मवोचं दुर्वचं वचः” भा॰ उ॰

१७

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वच¦ mfn. (-चः-चा-चं)
1. Speaking ill or inproperly.
1. Speaking in pain.
3. Difficult of utterance or articulation.
4. What ought not [Page347-b+ 60] to be spoken. n. (-चं)
1. Abuse, censure.
2. Evil or unlucky speech. E. दुर्, वच् to speak. दुःखेन उच्यते दुर् + वच्-कर्मणि खल् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वच/ दुर्--वच mfn. -ddifficult to be spoken or explained or asserted or answered MBh. R. etc. (594277 -त्वn. Sarvad. )

दुर्वच/ दुर्--वच mfn. speaking ill or in pain W.

दुर्वच/ दुर्--वच n. abuse , censure

दुर्वच/ दुर्--वच n. evil or unlucky speech W.

"https://sa.wiktionary.org/w/index.php?title=दुर्वच&oldid=301898" इत्यस्माद् प्रतिप्राप्तम्