सामग्री पर जाएँ

दुर्वर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वर्ण नपुं।

रजतम्

समानार्थक:दुर्वर्ण,रजत,रूप्य,खर्जूर,श्वेत

2।9।96।2।1

अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः। दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि॥

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वर्ण¦ न॰ निन्दितो हेमापेक्षया निकृष्टो वर्णोऽस्य।

१ रजतेअमरः।
“दुर्वर्णभित्तिरिह सान्द्रसुधासबर्णा” माघः

१ एलवालुके मेदि॰।

२ निन्द्यवर्णयुक्ते त्रि॰।
“न तत्रकश्चिद्दुर्वर्णो व्याधितो वापि दृश्यते” भा॰ व॰

१९

६ श्लो॰

४ श्वेतकुष्ठिनि तस्य रजतवर्णशुभ्रत्वात् दुर्वर्णत्वम्।
“दु-र्वर्णः कुनखी कुष्ठी मायावी कुण्डगोलकौ” भा॰ व॰

१९

९ अ॰। दुष्टोवर्णः प्रा॰ स॰।

६ निन्द्ये ब्राह्मादिवर्णेच।
“दुर्वर्णोऽस्य भ्रातृव्यः” तेत्ति॰ व्र॰

२ ।

२ ।

४ ।

६ । दुष्टे

६ अक्षरे पु॰। [Page3645-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वर्ण¦ mfn. (-र्णः-र्णा-र्णं) Of a bad species or class. n. (-र्णं)
1. Silver.
2. A sort of perfume, commonly Elaba4luka: see एलवालुक। E. दुर् bad, vile, and वर्ण species; the reduplication of the व is optional in this and the following words. हेमापेक्षया निकृष्टो वर्णोऽस्य | रजते |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वर्ण/ दुर्--वर्ण m. bad colour , impurity , Bh. xii , 3 , 47

दुर्वर्ण/ दुर्--वर्ण mfn. of a bad colour or species or class , inferior TBr. MBh. etc.

दुर्वर्ण/ दुर्--वर्ण n. silver ( opp. to सु-वर्ण, gold) L. (also 594294 -कn. )

दुर्वर्ण/ दुर्--वर्ण n. the fragrant bark of Feronia Elephantum L.

"https://sa.wiktionary.org/w/index.php?title=दुर्वर्ण&oldid=500304" इत्यस्माद् प्रतिप्राप्तम्