सामग्री पर जाएँ

दुर्वस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वस¦ त्रि॰ दुःखेनोष्यतेऽत्र दुर् + वस--बा॰ आधारे खल्। कृच्छ्रेण वासयोग्ये वस्तुमशक्ये
“त्रयोदशोऽयं संप्राप्तःकृच्छ्रात् परमदुर्वसः” भा॰ वि॰

१ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वस/ दुर्--वस n. ( impers. )-ddifficult to be resided in( loc. ) MBh. iv , 93

दुर्वस/ दुर्--वस mfn. -ddifficult to be passed or spent (time) , 7

दुर्वस/ दुर्--वस mfn. -ddifficult to be stayed with , causing ill luck by one's presence R. vii , 86 , 12 ; 17.

"https://sa.wiktionary.org/w/index.php?title=दुर्वस&oldid=301983" इत्यस्माद् प्रतिप्राप्तम्