दुर्वृत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वृत्त¦ न॰ दुष्टं वृत्तम् प्रा॰ स॰।

१ निन्दिते आचरणे
“दु-र्वृत्तं धार्त्तराष्ट्राणामुक्तवान् भगवानृषिः” भा॰ आ॰

१ अ॰दुःस्थं वृत्तमस्य प्रा॰ ब॰।

२ दुर्जने
“दुर्वृत्तवृत्तशमनं तवदेवि! शीलम्” देवीमा॰
“चाटुतस्कर दुर्वृत्तमहासा-हसिकादिभिः” याज्ञ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वृत्त¦ mfn. (-त्तः-त्ता-त्तं) Vile, wicked, leading a low or infamous life, following disreputable habits or business, a cheat, a juggler, a rogue, a blackguard, &c. E. दुर् bad, वृत्त to be or abide. दुष्टं वृत्तम् प्रा० स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्वृत्त/ दुर्--वृत्त n. bad conduct , meanness MBh.

दुर्वृत्त/ दुर्--वृत्त mfn. behaving badly , vile , mean

दुर्वृत्त/ दुर्--वृत्त m. rogue , villain MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=दुर्वृत्त&oldid=302364" इत्यस्माद् प्रतिप्राप्तम्