दुर्व्यवहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्व्यवहार¦ पु॰ दुर्दृष्टो व्यवहारः प्रा॰ स॰। दुर्दृष्टशब्ददर्शितेरागलोभादिनाऽसङ्म्यनिर्णीते व्यवहारे तच्छब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्व्यवहार/ दुर्--व्यवहार m. wrong judgement (in law) Kull.

"https://sa.wiktionary.org/w/index.php?title=दुर्व्यवहार&oldid=302409" इत्यस्माद् प्रतिप्राप्तम्