दुर्हृद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्हृत्, [द्] त्रि, (दुर्दुष्टं हृदयं यस्य । “सुहृ- द्दुर्हृदौ मित्रामित्रयोः ।” ५ । ४ । १५० । इति निपा- तनात् हृदयस्य हृद्भावः ।) शत्रुः । इत्यमरः । २ । ८ । १० ॥ (यथा, मार्कण्डेये । २६ । ३४ । “मित्राणामुपकाराय दुर्हृदां नाशनाय च ॥”) दुष्टचित्ते, त्रि । (यथा, महाभारते । ३ । ३१२ । १२ । “अश्मसारमयं नूनं ह्यदयं मम दुर्हृदः । यमौ यदेनौ दृष्ट्वाद्य पतितौ नावदीर्य्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्हृद् पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।10।2।7

उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः। रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्हृद्¦ mfn. (-द् or -त्) Inimical, ill disposed. m. (-द् or -त्) An enemy. E. दुर् bad, हृद् heart. दुःस्थं हृद् हृदयमस्य प्रा० स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुर्हृद्/ दुर्--हृद् mfn. bad-hearted , wicked

दुर्हृद्/ दुर्--हृद् m. enemy MBh.

"https://sa.wiktionary.org/w/index.php?title=दुर्हृद्&oldid=500307" इत्यस्माद् प्रतिप्राप्तम्