दुल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुल् [dul], 1 U. (दोलयति-ते, दोलित) To swing, shake to and fro, cause to oscillate or move about; कटिं चेद्दोलयेदाशु Ratimañjarī दोलयन्द्वाविवाक्षौ Bh.3.39.

To move or shake upwards, throw up; दोलयति धूलिं वायुः Śabdak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुल् cl.10 P. दोलयति, to swing , throw up , shake to and fro Bhartr2. iii , 43 (See. तुल्, दोल, दोलाय).

"https://sa.wiktionary.org/w/index.php?title=दुल्&oldid=302587" इत्यस्माद् प्रतिप्राप्तम्