दुश्चरित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुश्चरित¦ न॰ दुष्टं चरितम् प्रा॰ स॰।

१ दुष्कृते पापे
“इह-दुश्चरितैः केचित् केचित् पूर्वकृतैस्तथा। प्राप्नुवन्ति दुरा-त्मानो नरा रूपविपर्ययम्”।
“यथा महाह्रदं प्राप्यक्षिप्तं” लोष्ट्रं निमज्जति। तथा दुश्चरितं सर्वं वेदे त्रिवृतिमज्जति” मनुः। दुःखेन चरितम्।

२ कृच्छ्रेण कृते त्रि॰दुस्थं चरितं यस्य प्रा॰ ब॰।

३ तद्युक्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुश्चरित¦ mfn. (-तः-ता-तं) Misbehaving, abandoned, wicked. m. (-तं) Misbehaviour, ill conduct, wickedness. E. दुर् and चरित conduct.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुश्चरित/ दुश्--चरित n. ( दुश्-)misbehaviour , misdoing , ill-conduct , wickedness VS. iv , 28 Mn. MBh. etc.

दुश्चरित/ दुश्--चरित n. pl. ( Buddh. )the 10 chief sins (viz. murder , theft , adultery , lying , calumny , lewdness , evil speech , covetousness , envy , heresy ; See. MWB. 126 )

दुश्चरित/ दुश्--चरित mfn. misbehaving , wicked Katha1s. (also तिन्La1t2y. iv , 3 , 10 ).

"https://sa.wiktionary.org/w/index.php?title=दुश्चरित&oldid=302699" इत्यस्माद् प्रतिप्राप्तम्