सामग्री पर जाएँ

दुश्चर्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुश्चर्मन्¦ पु॰ दुःस्थितं चर्म यत्र प्रा॰

७ ब॰।

१ स्वभावतोऽना-वृतमेढ्रे रोगभेदे।
“हेमहारी तु कुनखी दुश्चर्मा गुरु-तल्पगः” याज्ञ॰।

२ कोठरोगे राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुश्चर्मन्/ दुश्--चर्मन् mfn. affected with a skin-disease , leprous TS. TBr. Ya1jn5.

दुश्चर्मन्/ दुश्--चर्मन् mfn. having no prepuce L.

"https://sa.wiktionary.org/w/index.php?title=दुश्चर्मन्&oldid=302714" इत्यस्माद् प्रतिप्राप्तम्