दुष्कर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्करम्, क्ली, (दुर्दुःखेन क्रियते इति । कृ + खल् ।) आकाशम् । इति शब्दार्थकल्करुः ॥ (भावे खल् ।) दुःखेन करणम् । (कर्म्मणि खल् ।) दुष्खेण क्रिययाणे, त्रि । इति मुग्धबोधम् ॥ (यथा, देवीभागवते । ५ । १ । ३ । “वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् । विष्णोरंशावतारेण शिवस्याराधनं कृतम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कर¦ त्रि॰ दुःखेन क्रियते दुर् + कृ--कर्मणि खल्। कर्त्तु-मशक्ये

१ दुःखेन करणीये
“अपि यत् सुकरं कर्म तद-प्येकेन दुष्करम्” मनुः
“मुग्धे! दुष्करमेतदित्यतितरामुक्त्वा सहासं बलात्” अमरुश॰।

२ आकाशे न॰ शब्दार्थ-कल्पतरुः तस्याजन्यत्वेन द्रुष्करत्वात्। भावे खल्।

३ दुः-खेन करणे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कर¦ mfn. (-रः-रा-री-रं)
1. Difficult to be done.
2. One who behaves ill, does wrong, &c. wicked, bad. n. (-रं)
1. Æthen atmo- sphere.
2. Doing any thing with pain or difficulty. E. दुर् bad, and कर what does from कृ with कर्मणि खल् aff. दुःखेन क्रियते |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कर/ दुष्--कर mfn. hard to be done or borne , difficult , arduous Br. Mn. MBh. etc. (often with inf. ; रं यद्or यदि, with indic. or Pot. and also with inf. = hardly , scarcely MBh. R. )

दुष्कर/ दुष्--कर mfn. rare , extraordinary MBh. Katha1s.

दुष्कर/ दुष्--कर mfn. doing wrong , behaving ill , wicked , bad W.

दुष्कर/ दुष्--कर n. difficult act , difficulty ib.

दुष्कर/ दुष्--कर n. austerity DivyA7v. 392

दुष्कर/ दुष्--कर n. aether , air L.

दुष्कर/ दुष्--कर n. the tree of plenty W.

"https://sa.wiktionary.org/w/index.php?title=दुष्कर&oldid=302862" इत्यस्माद् प्रतिप्राप्तम्