दुष्कृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृतम्, क्ली, (दुष्टं कृतम् ।) पापम् । इत्यमरः । १ । ४ । २३ ॥ तत्तु तत्कर्त्तुर्मरणानन्तरं तेन सह गच्छति । यथा, -- “गृहादर्था निवर्त्तन्ते श्मशानादपि बान्धवाः । सुकृतं दुष्कृतं लोके गच्छन्तमनुगच्छति ॥ तस्माद्बित्तं समासाद्य दैवाद्बा पौरुषादथ । दद्यात् सम्यक् द्विजातिभ्यः कीर्त्तनानि च कार- येत् ॥” इति वह्निपुराणे यमानुशासननामाध्यायः ॥ (दुष्टकृते, त्रि । यथा, महाभारते । ९ । ४३ । २० । “युष्माकञ्चाप्रसादेन दुष्कृतेन च कर्म्मणा । यत् पापं वर्द्धतेऽस्माकं यतः स्मो ब्रह्मराक्षसाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृत नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

1।4।23।2।7

अस्त्री पङ्कः पुमान्पाप्मा पापं किल्बिषकल्मषम्. कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृत¦ न॰ दुष्टं कृतम् प्रा॰ स॰।

१ पापे
“दातुर्यत् दुष्कृतंकिञ्चित् तत्सर्वं प्रतिपद्यते। निपानकर्त्तुः स्नात्वा तु दुष्-कृतांशेन लिप्यते” मनुः

२ तज्जनके कर्मणि च
“यथा यथामनस्तस्य दुष्कृतं कर्म गर्हति” मनुः तदस्यास्ति इनि। दुष्कृतिन् तद्युक्ते
“पुनःपुनर्दुष्कृतिनं निनिन्द” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृत¦ mfn. (-तः-ता-तं)
1. Done wrong or wickedly.
2. Done with diffi- culty or pain. n. (-तं) Sin, crime, guilt. E. दुर् evil, कृत done, commit- ted. दुष्टं कृतम् प्रा० स० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्कृत/ दुष्--कृत mfn. ( दुष्-)wrongly or wickedly done , badly arranged or organized or applied S3Br. viii , 6 , 2 , 18 MBh. etc.

दुष्कृत/ दुष्--कृत n. ( त)evil action , sin , guilt RV. S3Br. ChUp. Mn. MBh.

दुष्कृत/ दुष्--कृत n. etc.

दुष्कृत/ दुष्--कृत n. a partic. class of sins DivyA7v. 544

"https://sa.wiktionary.org/w/index.php?title=दुष्कृत&oldid=500308" इत्यस्माद् प्रतिप्राप्तम्