दुष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्टम्, क्ली, (दुष् + क्तः ।) कुष्ठम् । इति शब्द चन्द्रिका ॥ कुड इति ख्यातम् ॥

दुष्टः, त्रि, (दुष्यतीति + दुष् + कर्त्तरि क्तः ।) दुर्ब्बलः । अधमः । इति विश्वः ॥ (यथा, महा- भारते । ३ । २३३ । ११ । “महाकुलीनाभिरपापिकाभिः स्त्रीभिः सतीभिस्तव सख्यमस्तु । चण्डाश्च शौण्डाश्च महाशनाश्च चौराश्च दुष्टाश्च पलाश्च वर्ज्ज्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ट¦ त्रि॰ दुष--क्त।

१ दुर्बले

२ अधमे विश्वः।

३ दोषाश्रितेच दोषशब्दे वक्ष्यमाणव्यभिचारादीनामन्यतमयुक्ते

४ हेतौ।

५ पित्तादिदोषयुक्ते ज्ञानकारणे नेत्रादौ यथा[Page3649-b+ 38] कथञ्चित्

६ दोषयुक्ते च त्रि॰

७ कुष्ठे न॰ (कुड) ख्यातेशब्दच॰।
“त्याज्यो दुष्टः प्रियोऽप्यासीत्” रघुः
“दुष्टःशब्दः स्वरतो वर्णतो वा” महाभाष्यधृता श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Low, vile,
2. Weak, impotent.
3. Wicked, depraved.
4. spoiled, injured.
5. violated.
6. Contaminated, degraded.
7. Worthless. f. (-ष्टा) A harlot, a wanton. n. (-ष्टं) A kind of Costus, (C. speciosus:) see कुष्ठ। E. दुष् to be corrupt. &c. affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ट [duṣṭa], p. p. [दुष्-क्त]

Spoiled, damaged, injured, ruined.

Defiled, tainted, violated, sullied.

Depraved, corrupted.

Vicious, wicked; as दुष्टवृषः; वरं शून्या शाला न च खलु वरो दुष्टवृषभः H.1.117.

Guilty, culpable.

Low, vile.

Faulty or defective, as a हेतु in logic.

Painful.

Worthless,

ष्टा A bad or unchaste woman.

A harlot.

ष्टम् Sin, crime, guilt.

A kind of leprosy. -Comp. -आत्मन्, -आशय a. evil-minded, wicked. -गजः a vicious elephant. -चारिन् a. wicked, sinful. -चेतस्, -धी, -बुद्धि a. evil-minded, malevolent, wicked. -लाङ्गलम् N. of a particular form of the moon. -वृषः a strong but stubborn ox which refuses to draw, a vicious ox.

व्रणः a dull boil or sore.

a sinus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ट mfn. spoilt , corrupted

दुष्ट mfn. defective , faulty

दुष्ट mfn. wrong , false

दुष्ट mfn. bad , wicked

दुष्ट mfn. malignant , offensive , inimical

दुष्ट mfn. guilty , culpable S3rS. Mn. Ya1jn5. Sus3r. MBh. etc.

दुष्ट mfn. sinning through or defiled with(See. कर्ममनो-, योनि-, वाग्-)

दुष्ट m. a villain , rogue

दुष्ट m. a kind of noxious animal Vishn2. xii , 2

दुष्ट n. sin , offence , crime , guilt Hariv. R. (See. श्रुति-)

दुष्ट n. Costus Speciosus or Arabicus L.

"https://sa.wiktionary.org/w/index.php?title=दुष्ट&oldid=500309" इत्यस्माद् प्रतिप्राप्तम्