दुष्टता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्टता¦ f. (-ता)
1. Wickedness, badness.
2. Contamination, defilement.
3. Violation. E. तल् added to दुष्ट; also त्वं दुष्टत्वम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्टता/ दुष्ट--ता f. badness , wickedness

दुष्टता/ दुष्ट--ता f. falsehood

दुष्टता/ दुष्ट--ता f. defilement , violation R. Mr2icch. Pan5c.

"https://sa.wiktionary.org/w/index.php?title=दुष्टता&oldid=303060" इत्यस्माद् प्रतिप्राप्तम्