दुष्टरीतु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्टरीतु¦ पु॰ दुर् + तॄ--तुन् वेदे इट् दीर्घश्च षत्वम्। दुःखेनतरणीयेऽहिंस्ये
“तुविग्रये वह्नये दुष्टरीतवे” ऋ॰

२ ।

२१ ।

२ । लोके तु दुस्तर्तु इत्येव।

"https://sa.wiktionary.org/w/index.php?title=दुष्टरीतु&oldid=303158" इत्यस्माद् प्रतिप्राप्तम्