दुष्ठु

विकिशब्दकोशः तः

अर्थः[सम्पाद्यताम्]

  1. दुष्ठु (अव्य) - निन्दा
  2. दुष्ठुः (त्रि) - अविनीतः

निरुक्तम्[सम्पाद्यताम्]

दुर्निन्दितं तिष्ठतीति दुष्ठु।


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ठु, व्य, (दुर् निन्दितं तिष्ठतीति + दुर् + स्था + “अपदुःसुषु स्थः ।” उणां । १ । २६ । इति कुः । “सुषमादिषु च ।” ८ । ३ । ९८ । इति सुषमादि- त्वात् षत्वम् ।) निन्दा । इत्यमरः । ३ । ४ । १९ ।

दुष्ठुः, त्रि, (दुर्निन्दितस्तिष्ठतीति + दुर + स्था + कुः षत्वञ्च ।) अविनीतः । इत्युणादिकोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ठु अव्य।

निन्दा

समानार्थक:अपवाद,धिक्,दुष्ठु

3।4।19।1।2

पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने। सायं साये प्रगे प्रातः प्रभाते निकषान्तिके॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ठु¦ अव्य॰ दुर् + स्था--कु सुषामा॰ षत्वम्।

१ निन्दायाम् अमरः।

२ अविनीते त्रि॰ उणादिको॰ ततः उद्गात्रा॰ भावे अण्। दौष्ठव अविनये न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ठु¦ ind. Ill, bad.
2. Improperly, incorrectly. mfn. (-ष्ठुः-ष्ठुः-ष्ठु) Ill behaved, unprincipled, depraved. E. दु ill, स्था to be, affix कु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ठु [duṣṭhu], ind.

Ill, bad.

Improperly, incorrectly, wrongly. निन्दायां दुष्ठु, सुष्ठु प्रशंसने Ak. यतो मां दुष्ठु मन्यसे Bu. Ch.4.84.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्ठु See. दुः-ष्ठुunder दुः.

"https://sa.wiktionary.org/w/index.php?title=दुष्ठु&oldid=508248" इत्यस्माद् प्रतिप्राप्तम्