सामग्री पर जाएँ

दुष्परिहन्तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्परिहन्तु¦ त्रि॰ दुर् + परि + हन--खलर्थे तुन्।

१ दुःखेननाशयितव्ये

२ दुष्परिहार्ये च
“यच्छता नो दुष्परिहन्तुशर्म्म” ऋ॰

२ ।

२३ ।


“दुष्परिहन्तु हन्तुमशक्यम्” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्परिहन्तु/ दुष्--परिहन्तु mfn. -ddifficult to be removed or destroyed RV. ii , 27 , 6.

"https://sa.wiktionary.org/w/index.php?title=दुष्परिहन्तु&oldid=303299" इत्यस्माद् प्रतिप्राप्तम्