दुष्पूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्पूर¦ त्रि॰ दुर् + पूरि--कर्मणि खल्।

१ पूरयितुमशक्ये दुः-खेन पूरणीये।
“काममाश्रित्य दुष्पूरं दम्भमानमदा-न्विताः” गीता

२ अनिवार्ये च
“कामरूपेण कौन्तेय!दुष्पूरेणानलेन च” गीता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्पूर/ दुष्--पूर mfn. difficult to be filled or satisfied MBh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(पूरण); one of the १६ classes of पिशाचस्. Br. III. 7. ३७७.
"https://sa.wiktionary.org/w/index.php?title=दुष्पूर&oldid=430933" इत्यस्माद् प्रतिप्राप्तम्