दुष्प्राप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्प्राप¦ mfn. (-पः-पा-पं) Difficult of attainment, difficult to be got or reached. E. दुर्, and प्राप obtaining.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दुष्प्राप/ दुष्--प्रा mfn. hard to attain , inaccessible , remote MBh. K. Pur. etc.

"https://sa.wiktionary.org/w/index.php?title=दुष्प्राप&oldid=303576" इत्यस्माद् प्रतिप्राप्तम्