दू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दू, ओ ङ य खेदे । इति कविकल्पद्रुमः ॥ (दिवां- आत्मं-अकं-सकं च-सेट् ।) खेद इह उप- तप्तीकरणमुपतप्तीभावश्च । ओ, दूनः । ङ य, दूयते दैन्यं जनम् । इति चतुर्भुजः । मां कथं पश्यन्न दूयसे इति रघुः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दू¦ खेदे दिवा॰ आत्म॰ अक॰ सेट्। दूयते अदविष्ट। दुदुवे। ओ-दित् दूनः कविकल्पद्रुमः पा॰ दुनोतेरेव नत्वदीर्घौइति भेदः।
“तया हीनं विधातर्मां कथं पश्यन् न दूयसे” रघुः।
“न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति” माघः। उपत्तप्तीकरणे सक॰
“दूयते दीनं खलजनः” दुर्गादासः।

दू(र्)¦ स्त्री दैप् शुद्धौ बा॰ कू। प्राणरूपे देवताभेदे
“सा याएषा देवता दूर्नाम दूरं ह्यस्यामृत्युर्दूरं ह वास्मान्मृत्यु-र्भवति य एवं वेद” शत॰ ब्रा॰

१४ ।

४ ।

१०
“उपासकशरीरस्था प्राणरूपा देवता दूर्नाम दूरित्येवं ख्याता-ऽतः शुद्धा” भा॰ अत्र शुद्धेति विशेषणात् दैपधातो रूप-मिति सूचितम्। ब्राह्मणे तु दूरसम्बन्धात् तत्सिद्धिरुक्तातथा च दूरं करोति मृत्युमुपासकस्य दूर + कृत्यर्थेणिच् बा॰ न दवादेशः क्विप् णिलोपः रान्तोऽयमितितु युक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दू (ओ, ङ) ओदूङ¦ r. 4th cl. (दूयते)
1. To suffer or be consumed with pain.
2. To inflict pain or anxiety. दिवा० आ० अक० सेट् |

दू¦ f. (-दूः) Pain, distress. E. दू, and क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दू [dū], 4 Ā. (दूयते, दून)

To be afflicted, suffer pain, be sorry; न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति Śi.2.11; कथमथ वञ्चयते जनमनुगतमसमशरज्वरदूनम् Gīt.8. 'afflicted or distressed &c.' see दु pass.

To give or cause pain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दू in comp. for दुस्above.

दू f. (fr. 2. दु)pain , distress.

दू = दुवस्2 , only nom. acc. pl. दुवस्RV. (See. अ-दू).

"https://sa.wiktionary.org/w/index.php?title=दू&oldid=303820" इत्यस्माद् प्रतिप्राप्तम्