सामग्री पर जाएँ

दूढी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूढी¦ त्रि॰ दुष्टं ध्यायति दु + ध्यै--चिन्तायां कर्त्तरि सम्प॰भावे वा क्विप्। दूडभशब्दोक्तकार्यम् पा॰ ग॰ सूत्रेध्यायतेर्धातोर्निर्देशात्।

१ दुष्टं ध्यायिनि

२ दुष्टायां बुद्धौस्त्री
“अस्माकं शंसो अभ्यस्तु दूढ्यः” ऋ॰

१ ।

९४ ।

८ ।
“बधैर्दुःशंसा अप दूद्यो जहि”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूढी/ दू--ढी mfn. malevolent RV.

"https://sa.wiktionary.org/w/index.php?title=दूढी&oldid=303845" इत्यस्माद् प्रतिप्राप्तम्