दूणाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूणाशः, त्रि, (दुःखेन नाश्यते ऽसौ । दुर् + नाशि + खल् । “दुरो दाशनाशेति ।” । ६ । ३ । १०९ इत्यस्य वार्त्तिकेक्त्या ऊत्वं णत्वञ्च ।) दुःखेन नष्टः । इति सिद्धान्तकौमुदी ॥ (नाशयित्तुम- शक्यः । यथा, ऋग्वेदे । ९ । ६३ । ११ । “यो दूणाशो वनुष्यता ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूणाश¦ त्रि॰ दुःखेन नाश्यते दुर् + नाशि--कर्मणि खल् दूड-शब्दवत् साध्यम्।

१ दुःखेन नाश{??}ये।
“दूणाशेयंदक्षिणा पार्थवानाम्” ऋ॰

६ ।

२७ ।

२८
“दूणाशादुर्नाशाकेनापि नाशयितुशक्या” भा॰

२ चातुर्मास्याङ्गे तृतीयेसप्तदशे उत्तरे यज्ञभेदे पु॰
“द्विनामोत्तरो बहुहिरण्यो[Page3655-a+ 38] दूणाशश्चेति” कात्या॰ श्रौ॰

२२ ।

८ ।

२६ ।
“उत्तरस्तृतीयःसप्तदशः द्विनामा भवति बहुहिरण्य इत्येकं दूणा-शश्च द्वितीयं नाम” संग्र॰। तस्य च तथादक्षिणायुक्तत्वात्अर्श॰ अचि तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूणाश¦ mfn. (-शः-शी-शं) Destroyed or annihilated with trouble or difficul- ty E. दूर् before, णश् to destroy, deriv. irr. दुःखेन नाश्यते दुर् + नाशि- कर्मणि खल्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूणाश [dūṇāśa], a. Difficult to destroy.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूणाश पु.
एक सवन-दिन वाले एक सोमयाग का नाम, मा.श्रौ.सू. 9.3.4.1०; का.श्रौ.सू. 22.8.25; ला.श्रौ.सू. 8.1०.1

"https://sa.wiktionary.org/w/index.php?title=दूणाश&oldid=500314" इत्यस्माद् प्रतिप्राप्तम्