दूति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूतिः, स्त्री, (दूयते नायकादिवार्त्ताहरणा- दिनेति । दु + बाहुलकात् तिः दीर्घश्च । इत्यु- ज्ज्वलदत्तः । ४ । १७९ ।) दूती । इति शब्दरत्ना- वली ॥ (यथा, रघुः । १८ । ५३ । “प्रतिकृतिरचनाभ्यो दूतिसन्दर्शिताभ्यः समधिकतररूपाः शुद्धसन्तानकामैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूति¦ स्त्री दु--बा॰ ति दीर्घश्च उज्ज्वलद॰। प्रेष्यायां स्त्रियां
“तां कामिनी दूतिमुदाहरन्ति” वर्णविवेकः वा ङीप्दूती तत्रार्थे
“उत्तिष्ठ दूति! यामीयामो यातस्तथापिनायातः” सा॰ द॰
“रतिदूतिपदेषु कोकिलाम्” कुमा॰
“प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः”
“तेन दूतिवि-दितं निषेदुषा” रघुः दूतीभेदलक्षणे सा॰ द॰ उक्ते
“दूत्यःसखी नटी दासी धात्रेयी प्रतिवेशिनी। बाला प्रव्रजिताकारुः शिल्पिन्याद्याः स्वयं तथा। कला कौशलमुत्साहोभक्तिश्चित्तज्ञता स्मृतिः। माधुर्यं नर्मविज्ञानं वाग्मिताचेति तद्गुणाः। एता अपि यथौचित्यादुत्तमाधम-मध्यमाः”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूति¦ f. (-तिः) See दूत दु-वा ति दीर्घश्च |

"https://sa.wiktionary.org/w/index.php?title=दूति&oldid=303947" इत्यस्माद् प्रतिप्राप्तम्