दूद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूद¦ mfn. (-दः-दा-दं) Afflicting, harassing. E. दू, and द what gives or occasions. [Page349-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूद/ दू--द mfn. afflicting , harassing L. (For 1 . दूSee. p. 488 , col. 2.)

"https://sa.wiktionary.org/w/index.php?title=दूद&oldid=303977" इत्यस्माद् प्रतिप्राप्तम्