दून

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूनः, त्रि, (ओ दू ङ य खेदे + क्तः । “ओदि- तश्च ।” ८ । २ । ४५ । इति निष्टातस्य नः । यद्वा, दु गतौ + क्तः । “दुग्वोर्दीर्घश्च ।” इति वार्त्तिकोक्त्या तस्य नः दीर्घश्च ।) अध्वादिना श्रान्तः । इत्यमरः । ३ । १ । १०२ ॥ उपतप्तः । यथा, नैषधे । ३ । ९४ । “पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस ! ॥”

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दून वि।

सन्तापितः

समानार्थक:सन्तापित,सन्तप्त,धूपित,धूपायित,दून

3।1।102।2।5

वरिवसिते वरिवस्यितमुपासितं चोपचरितं च। सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दून¦ पु॰ दु--उपतापे क्त
“दुग्वोर्दीर्घश्च” पा॰ तस्य नः दीर्घश्च। मुग्ध॰ दू--खेदे ओदित्त्वात् तस्य नः।

१ अध्वादिश्रान्ते

२ उपतप्ते

३ दुःखिते च
“पित्तेन दूने रसने सितापितिक्तायते हंसकुलावतंस!” नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दून¦ mfn. (-नः-ना-नं)
1. Suffering pain or fatigue.
2. Going, moving.
3. Shaken, agitated. E. दु उपतापे to suffer, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दून [dūna], p. p.

Pained, afflicted, fatigued. दूनास्ते$रिबला- दूना Ki.15.31.

Burnt, inflamed.

Agitated; see दु and दू. पित्तेन दूने रसने सितापि तिक्तायते हंसकुलावतंस N.

दून [dūna], See under दु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दून mfn. ( Pa1n2. 8-2 , 45 ) burnt , afflicted , distressed AV. MBh. etc.

दून See. under 2. दू.

"https://sa.wiktionary.org/w/index.php?title=दून&oldid=303991" इत्यस्माद् प्रतिप्राप्तम्