सामग्री पर जाएँ

दूरत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरत्व¦ न॰ दूरस्य भावः त्व। दै{??}के परत्वे तच्च भ्रमविशेषेकारणम् यथोक्तं
“दोषोऽप्रमायाजनकं प्रमायास्तुगुणो भवेत्। पित्तदूरत्वादिरूपो दोषो नानाविधःस्मृतः” भाषा॰
“क्वचिच्चन्द्रादेः स्वल्पपरिमाणभ्रमे दूरत्वंदोषः” सि॰ मुक्ता॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरत्व/ दूर--त्व n. ( Bha1sha1p. )remoteness , distance.

"https://sa.wiktionary.org/w/index.php?title=दूरत्व&oldid=304130" इत्यस्माद् प्रतिप्राप्तम्