दूरदर्शी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरदर्शी, [न्] पुं, (दूरात् दूरमपि वा पश्यतीति । दृश + णिनिः ।) पण्डितः । इत्यमरः । २ । ७ । ६ ॥ गृध्रः । इति त्रिकाण्डशेषः ॥ दीर्घदर्शके, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=दूरदर्शी&oldid=140920" इत्यस्माद् प्रतिप्राप्तम्