दूरदृष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरदृष्टि¦ f. (-ष्टिः)
1. Long-sightedness.
2. Foresight. E. दूर, and दृष्टि sight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरदृष्टि/ दूर--दृष्टि f. long-sightedness , foresight , discernment W.

"https://sa.wiktionary.org/w/index.php?title=दूरदृष्टि&oldid=304155" इत्यस्माद् प्रतिप्राप्तम्