दूरस्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरस्थ¦ mfn. (-स्थः-स्था-स्थं) Remote, far off. E. दूर, and स्थ what stays or is; also दूरस्थित, and दूरस्थायिन्, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरस्थ/ दूर--स्थ mfn. = संस्थMn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=दूरस्थ&oldid=304335" इत्यस्माद् प्रतिप्राप्तम्