सामग्री पर जाएँ

दूरीकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरीकरण¦ n. (-णं) Removing, placing at a distance. E. दूर, and करण making, च्वि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरीकरण/ दूरी--करण n. the making distant , removing W.

"https://sa.wiktionary.org/w/index.php?title=दूरीकरण&oldid=304449" इत्यस्माद् प्रतिप्राप्तम्