सामग्री पर जाएँ

दूषक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषकः, त्रि, (दूषयतीति । दुष् + णिच् + “ण्वुल्- तृचौ ।” ३ । १ । १३३ । इति ण्वुल् ।) दोषोत्पादकः । तत्पर्य्यायः । पांसनः २ । इति त्रिकाण्डशेषः ॥ (यथा, मनौ । ९ । २३२ । “कूटशासनकर्त्तृंश्च प्रकृतीनाञ्च दूषकान् । स्त्रीबालब्राह्मणघ्नांश्च हन्याद्विट्सेविनस्तथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषक¦ त्रि॰ दुष--णिच्--ण्वुल्।

१ दोषजनके
“दूषकतावी-जानिरुक्तेः” सर्वदर्शसंग्रहः
“वेदविक्रयिणश्चैव वेदानांचैव दूषकाः। वेदानां निन्दकाश्चैव ते वै निरयगामिनः” भा॰ अनु॰

१६

४४ श्लो॰।
“पाषण्डाऽदूषकाश्चैव समजा-नाञ्च दूषकाः। ये प्रत्यवसिताश्चैव ते वै निरयगामिनः” भा॰ अनु॰

१६

४९ श्लो॰।
“कूटशासनकर्तॄंश्च प्रकृती-नाञ्च दूषकान्” (हन्यात्) मनुः।

२ खले च त्रिका॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषक¦ mfn. (-कः-का-कं)
1. Ill, low, contemptible, infamous.
2. Spoiling, [Page349-b+ 60] corrupting, contaminating, who or what does so. E. दुष् to be vile, affixes णिच् and ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषक [dūṣaka], a. (-षिका f.) [दुष्-णिच्-ण्वुल्]

Corrupting, polluting, vitiating, defiling, spoiling; कौ युवां मुनिदूषकौ Rām.3.2.12.

Violating, dishonouring, seducing; राज्ञः शासनदूषकैः Mk.9.41.

Offending, trespassing, guilty.

Disfiguring.

Sinful, wicked (as an action).

Irreligious; यः पुरुषाणां हि दूषकः Rām.4.38. 26.

कः A seducer, a corrupter.

Any infamous or wicked person.

दूषक [dūṣaka] दूषण [dūṣaṇa] दूष्य [dūṣya], दूषण दूष्य &c. See under दुष्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषक mf( इका)n. corrupting , spoiling , disgracing , seducing Mn. MBh. R. etc. ( षिकonly DivyA7v. )

दूषक mf( इका)n. offending , transgressing( gen. or comp. ) Hariv. 5635 Mr2icch. ix , 40

दूषक mf( इका)n. sinful , wicked MBh. xii , 1236 etc.

दूषक m. offender , seducer , disparager( वेदानाम्MBh. xiii , 1639 ; प्रकृतीनाम्Mn. ix , 232 )

दूषक m. a kind of rice Sus3r.

दूषक m. pencil or paint-brush L.

"https://sa.wiktionary.org/w/index.php?title=दूषक&oldid=304803" इत्यस्माद् प्रतिप्राप्तम्