दूषण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषणः, पुं, (दूषयतीति । दूषि + ल्युः ।) रावण- भ्रातृखरसेनापतिः । इति रामायणम् ॥ (यथा, रघुः । १२ । ४६ । “असज्जनेन काकुस्थः प्रयुक्तमथ दूषणम् । न चक्षमे शुभाचारः स दूषणमिवात्मनः ॥” दूषि + भावे ल्युट् ।) दोषे, क्ली ॥ (यथा, देवी- भागवते । १ । १७ । २४ । “वञ्चितोऽहं स्वयं पित्रा दूषणं कस्य दीयत ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषण¦ न॰ दूषि--भावे ल्युट्। सदोषतासम्पादने
“दूष्यस्या-दूषणार्थं च परित्यागो महीयसः। अर्थस्य नीति-[Page3659-b+ 38] तत्त्वज्ञैरर्थदूषणमुच्यते” काम॰ नी॰ दूषि--कर्तरि ल्यु।

२ दीषजनके त्रि॰
“पानं दुर्जनसंसर्गः पत्या च विरहो-ऽटनम्। स्वप्नश्चान्यगृहे वासो नारीणां दूषणानि च” मनुः।

३ राक्षसभेदे पु॰ खरशब्दे

२४

६६ पृ॰ उदा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषण¦ m. (-णः) Rakshasa, the brother of RA4VAN4A. n. (-णं)
1. Blame, fault, defect, offence.
2. Spoiling, ruining, vitiating. defiling.
3. Violating, (as a girl.)
4. Breaking, (as an agreement.) E. दूष् to become vile or wicked. affix भावे ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषण [dūṣaṇa], a. [दुष्-भावे-ल्युट्]

Corrupting, spoiling, destroying, &c.; आपदेत्युभयलोकदूषणी Ki.13.64; see दुष्.

Dishonouring, violating.

Offending against.

Opposing, counteracting.

णम् Spoiling, corrupting, vitiating, ruining, polluting &c.

Violating, breaking (as an agreement).

Seducing, violating, dishonouring (as a woman).

Abuse, censure, blame; न चक्षमे शुभाचारः स दूषणमिवात्मनः R.12.46.

Detraction, disparagement.

Adverse argument or criticism, objection.

Refutation.

A fault, offence, defect, sin, crime; नोलूको$प्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् Bh.2.93; हाहा धिक् परगृहवासदूषणम् U.1.4; Ms.2. 213; H.1.94,115;2.139. -णः N. of a demon, one of the generals of Rāvaṇa, slain by Rāma; R.12.46.-Comp. -अरिः an epithet of Rāma. -आवह a. involving (one) in blame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषण mf( ई)n. corrupting , spoiling , vitiating , violating AV. S3a1n3khGr2. etc.

दूषण mf( ई)n. counteracting , sinning against( comp. ) R. ii , 109 , 7 (See. अरा-ति-द्, कुल-द्, कृत्या-द्, खर-द्, लोक-द्, विष-द्, विष्कन्ध-द्)

दूषण m. N. of a रक्षस्(general of रावण) MBh. R. etc.

दूषण m. of a दैत्यslain by शिवS3ivaP.

दूषण n. the act of corrupting etc. (See. above ) Mn. MBh. etc.

दूषण n. dishonouring , detracting , disparaging MBh. Mr2icch. Katha1s. etc.

दूषण n. objection , adverse argument , refutation Sarvad. Jaim. Kap. Sch.

दूषण n. fault , of fence , guilt , sin Mn. Ka1v. Hit. etc. (See. अर्थद्, सुकृत-द्, स्त्री-द्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an Asura; was killed by राम. भा. IX. १०. 9.
(II)--a son of विश्रवस् and वाका. Br. III. 8. ५६. वा. ७०. ५०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DŪṢAṆA : A Rākṣasa. Dūṣaṇa, who came along with Khara to fight, was killed by Śrī Rāma. (See Khara).


_______________________________
*2nd word in left half of page 263 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=दूषण&oldid=430942" इत्यस्माद् प्रतिप्राप्तम्