दूषित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषितः, त्रि, (दुष् + णिच् + क्तः ।) प्राप्तदोषः । (यथा, महाभारते । १ । १४० । २६ । “ततो बलमिति ख्यातं विज्ञाय दृढध्वन्विनाम् । दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु ॥”) मैथुनापवादयुक्तः । तत्पर्य्यायः । अभिशस्तः २ वाच्यः ३ क्षारितः ४ । इति हेमचन्द्रः । ३ । १०० ॥ आक्षारितः ५ । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषित¦ त्रि॰ दूषि--क्त।

१ दत्तदूषणे

२ प्राप्तदूषणे

३ अभिशस्तेमैथुनापवादयुक्ते

४ नष्टकन्याभावायां स्त्रियां स्त्रीशब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषित¦ mfn. (-तः-ता-तं)
1. Calumniated, falsely accused, especially of adultery.
2. Contaminated, corrupted, spoiled.
3. Violated.
4. Blamed censured. f. (-ता) A girl who has been violated or deflower- ed. E. दूष् to become or make bad, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषित [dūṣita], a. [दुष्-णिच्-क्त]

Corrupted. defiled, spoiled.

(a) Hurt, injured. (b) Marred, spoiled, frustrated; किं तावद् व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितम् Ś.5.9. (c) Blinded, obscured, injured; च्युतकेशरदूषितेक्षणानि Ku.4.8.

Damaged, demoralized.

Blamed, censured.

Falsely accused, traduced, vilified.

Affected; touched; एतावदुक्त्वा वचनं बाष्पदूषितलोचनः । बाष्पदूषितया वाचा नोच्चैः शक्नोति भाषितुम् ॥ Rām.4.8.29. -ता A girl who has been violated. -तम् A fault, offence; यदस्याः पत्युर्वा रहसि परमं दूषितमभूत् U.4.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूषित mfn. spoiled , corrupted , contaminated , defiled , violated , hurt , injured Mn. MBh. Ka1v. etc.

दूषित mfn. censured , blamed MBh. Katha1s.

दूषित mfn. calumniated , blemished , compromised , falsely accused of (often in comp. See. मन्यु-, शत्रू-पजाप.) Mn. vi , 66 ( v.l. भूषित) , viii , 64 etc. MBh. Bhartr2. Pan5c. etc.

"https://sa.wiktionary.org/w/index.php?title=दूषित&oldid=304890" इत्यस्माद् प्रतिप्राप्तम्