दूष्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूष्यम्, क्ली, (दूष्यते इति । दुष् + णिच् + “अचो- यत् ।” ३ । १ । ९७ । इति यत् । “दोषो णौ ।” ६ । ४ । ९० । इति उपधाया ऊत्वम् ।) वस्त्रम् । वस्त्रगृहम् । इति मेदिनी । ये, ३१ ॥ पूयम् । इति हेमचन्द्रः । ३ । २८८ ॥

दूष्यः, त्रि, (दुष + णिच् + यत् ।) दूषणीयः । इति मेदिनी । ये, ३१ ॥ (यथा, महाभारते । १२ । १६५ । ३२ । “स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत् । अदूष्या हि स्त्रियो रत्नमाप इत्येव धर्म्मतः ॥” निन्द्यः । इति त्रिकाण्डशेषः । ३ । ३ । ३१३ ॥ यथा, कामन्दकीयनीतिसारे । ६ । ९ । “राज्योपघातं कुर्व्वाणा ये पापा राजवल्लभाः । एकैकशः संहता वा दूष्यांस्तान् परिचक्षते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूष्य नपुं।

वस्त्रगेहम्

समानार्थक:दूष्य,वस्त्रवेश्मन्

2।6।120।1।3

अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि। प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूष्य¦ mfn. (-ष्यः-ष्या-ष्यं) Reprehensible, contemptible, vile, bad. f. (-ष्या) An elephant's leathern-girth. n. (-ष्यं)
1. Clothes.
2. A tent.
3. Pus, matter. E. दूष् to be or become wicked or bad, यत् or ण्यत् affix, fem. affix टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूष्य [dūṣya], a. [दुष्-कर्मणि ण्यत्]

Corruptible.

Condemnable, Culpable, blamable.

ष्यम् Matter, pus.

Poison.

Cotton.

A garment, clothes.

A tent; दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत Śi.12.65.-ष्या Leathern girth of an elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूष्य mfn. corruptible , liable to be soiled or defiled or disgraced or ruined MBh. Ka1m.

दूष्य mfn. reprehensible , culpable , vile , bad

दूष्य m. wicked man , a villain R. Ka1m.

दूष्य n. matter , pus

दूष्य n. poison L.

दूष्य n. a tent S3is3. v , 21

दूष्य n. clothes or a kind of cloth , cotton , calico DivyA7v. (See. कल्प-, दूर्शand दूश्य)

"https://sa.wiktionary.org/w/index.php?title=दूष्य&oldid=500322" इत्यस्माद् प्रतिप्राप्तम्