सामग्री पर जाएँ

दृकाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृकाणः, पुं, द्रेक्काणः । इति जातकः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृकाण¦ न॰ ज्योतिषोक्ते राशेस्तृतीये दशांशरूपे अशे द्रेक्काणे
“त्रिंशत्सभे विंशतिरुच्चमे स्वे हद्देऽक्षिचन्द्रादशकं दृकाणे” नोल॰ ता॰ पञ्चवर्गीबलकथने दृक्काणशब्दे विवृतिः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृकाण¦ m. (-णः) A demigod, presiding over the third part of a sign of the zodiac, (in Astrology.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दृकाण m. (?) the third part of a sign of the zodiac or a demi-god presiding over it Var. ( v.l. दृक्काण, द्रेक्क्, द्रेष्क्).

"https://sa.wiktionary.org/w/index.php?title=दृकाण&oldid=305003" इत्यस्माद् प्रतिप्राप्तम्