दृणाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भेदने
2.5.7
भिन्ते विदारयति भिनत्ति द्यति मुण्डति बिलति स्फोटयति दृणाति आखण्डयति मुस्यति छिद्रयति दारयति

"https://sa.wiktionary.org/w/index.php?title=दृणाति&oldid=422524" इत्यस्माद् प्रतिप्राप्तम्